Declension table of ajñāna

Deva

NeuterSingularDualPlural
Nominativeajñānam ajñāne ajñānāni
Vocativeajñāna ajñāne ajñānāni
Accusativeajñānam ajñāne ajñānāni
Instrumentalajñānena ajñānābhyām ajñānaiḥ
Dativeajñānāya ajñānābhyām ajñānebhyaḥ
Ablativeajñānāt ajñānābhyām ajñānebhyaḥ
Genitiveajñānasya ajñānayoḥ ajñānānām
Locativeajñāne ajñānayoḥ ajñāneṣu

Compound ajñāna -

Adverb -ajñānam -ajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria