Declension table of ajña

Deva

MasculineSingularDualPlural
Nominativeajñaḥ ajñau ajñāḥ
Vocativeajña ajñau ajñāḥ
Accusativeajñam ajñau ajñān
Instrumentalajñena ajñābhyām ajñaiḥ ajñebhiḥ
Dativeajñāya ajñābhyām ajñebhyaḥ
Ablativeajñāt ajñābhyām ajñebhyaḥ
Genitiveajñasya ajñayoḥ ajñānām
Locativeajñe ajñayoḥ ajñeṣu

Compound ajña -

Adverb -ajñam -ajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria