Declension table of aiśvaryamatta

Deva

NeuterSingularDualPlural
Nominativeaiśvaryamattam aiśvaryamatte aiśvaryamattāni
Vocativeaiśvaryamatta aiśvaryamatte aiśvaryamattāni
Accusativeaiśvaryamattam aiśvaryamatte aiśvaryamattāni
Instrumentalaiśvaryamattena aiśvaryamattābhyām aiśvaryamattaiḥ
Dativeaiśvaryamattāya aiśvaryamattābhyām aiśvaryamattebhyaḥ
Ablativeaiśvaryamattāt aiśvaryamattābhyām aiśvaryamattebhyaḥ
Genitiveaiśvaryamattasya aiśvaryamattayoḥ aiśvaryamattānām
Locativeaiśvaryamatte aiśvaryamattayoḥ aiśvaryamatteṣu

Compound aiśvaryamatta -

Adverb -aiśvaryamattam -aiśvaryamattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria