सुबन्तावली ?ऐवमर्थ्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐवमर्थ्यम् ऐवमर्थ्ये ऐवमर्थ्यानि
सम्बोधनम्ऐवमर्थ्य ऐवमर्थ्ये ऐवमर्थ्यानि
द्वितीयाऐवमर्थ्यम् ऐवमर्थ्ये ऐवमर्थ्यानि
तृतीयाऐवमर्थ्येन ऐवमर्थ्याभ्याम् ऐवमर्थ्यैः
चतुर्थीऐवमर्थ्याय ऐवमर्थ्याभ्याम् ऐवमर्थ्येभ्यः
पञ्चमीऐवमर्थ्यात् ऐवमर्थ्याभ्याम् ऐवमर्थ्येभ्यः
षष्ठीऐवमर्थ्यस्य ऐवमर्थ्ययोः ऐवमर्थ्यानाम्
सप्तमीऐवमर्थ्ये ऐवमर्थ्ययोः ऐवमर्थ्येषु

समास ऐवमर्थ्य

अव्यय ॰ऐवमर्थ्यम् ॰ऐवमर्थ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria