सुबन्तावली ?ऐतशायन

Roma

पुमान्एकद्विबहु
प्रथमाऐतशायनः ऐतशायनौ ऐतशायनाः
सम्बोधनम्ऐतशायन ऐतशायनौ ऐतशायनाः
द्वितीयाऐतशायनम् ऐतशायनौ ऐतशायनान्
तृतीयाऐतशायनेन ऐतशायनाभ्याम् ऐतशायनैः ऐतशायनेभिः
चतुर्थीऐतशायनाय ऐतशायनाभ्याम् ऐतशायनेभ्यः
पञ्चमीऐतशायनात् ऐतशायनाभ्याम् ऐतशायनेभ्यः
षष्ठीऐतशायनस्य ऐतशायनयोः ऐतशायनानाम्
सप्तमीऐतशायने ऐतशायनयोः ऐतशायनेषु

समास ऐतशायन

अव्यय ॰ऐतशायनम् ॰ऐतशायनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria