Declension table of aindramahābhiṣeka

Deva

MasculineSingularDualPlural
Nominativeaindramahābhiṣekaḥ aindramahābhiṣekau aindramahābhiṣekāḥ
Vocativeaindramahābhiṣeka aindramahābhiṣekau aindramahābhiṣekāḥ
Accusativeaindramahābhiṣekam aindramahābhiṣekau aindramahābhiṣekān
Instrumentalaindramahābhiṣekeṇa aindramahābhiṣekābhyām aindramahābhiṣekaiḥ aindramahābhiṣekebhiḥ
Dativeaindramahābhiṣekāya aindramahābhiṣekābhyām aindramahābhiṣekebhyaḥ
Ablativeaindramahābhiṣekāt aindramahābhiṣekābhyām aindramahābhiṣekebhyaḥ
Genitiveaindramahābhiṣekasya aindramahābhiṣekayoḥ aindramahābhiṣekāṇām
Locativeaindramahābhiṣeke aindramahābhiṣekayoḥ aindramahābhiṣekeṣu

Compound aindramahābhiṣeka -

Adverb -aindramahābhiṣekam -aindramahābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria