सुबन्तावली ?ऐन्द्रलाज्य

Roma

पुमान्एकद्विबहु
प्रथमाऐन्द्रलाज्यः ऐन्द्रलाज्यौ ऐन्द्रलाज्याः
सम्बोधनम्ऐन्द्रलाज्य ऐन्द्रलाज्यौ ऐन्द्रलाज्याः
द्वितीयाऐन्द्रलाज्यम् ऐन्द्रलाज्यौ ऐन्द्रलाज्यान्
तृतीयाऐन्द्रलाज्येन ऐन्द्रलाज्याभ्याम् ऐन्द्रलाज्यैः ऐन्द्रलाज्येभिः
चतुर्थीऐन्द्रलाज्याय ऐन्द्रलाज्याभ्याम् ऐन्द्रलाज्येभ्यः
पञ्चमीऐन्द्रलाज्यात् ऐन्द्रलाज्याभ्याम् ऐन्द्रलाज्येभ्यः
षष्ठीऐन्द्रलाज्यस्य ऐन्द्रलाज्ययोः ऐन्द्रलाज्यानाम्
सप्तमीऐन्द्रलाज्ये ऐन्द्रलाज्ययोः ऐन्द्रलाज्येषु

समास ऐन्द्रलाज्य

अव्यय ॰ऐन्द्रलाज्यम् ॰ऐन्द्रलाज्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria