सुबन्तावली ?ऐन्द्रहव

Roma

पुमान्एकद्विबहु
प्रथमाऐन्द्रहवः ऐन्द्रहवौ ऐन्द्रहवाः
सम्बोधनम्ऐन्द्रहव ऐन्द्रहवौ ऐन्द्रहवाः
द्वितीयाऐन्द्रहवम् ऐन्द्रहवौ ऐन्द्रहवान्
तृतीयाऐन्द्रहवेण ऐन्द्रहवाभ्याम् ऐन्द्रहवैः ऐन्द्रहवेभिः
चतुर्थीऐन्द्रहवाय ऐन्द्रहवाभ्याम् ऐन्द्रहवेभ्यः
पञ्चमीऐन्द्रहवात् ऐन्द्रहवाभ्याम् ऐन्द्रहवेभ्यः
षष्ठीऐन्द्रहवस्य ऐन्द्रहवयोः ऐन्द्रहवाणाम्
सप्तमीऐन्द्रहवे ऐन्द्रहवयोः ऐन्द्रहवेषु

समास ऐन्द्रहव

अव्यय ॰ऐन्द्रहवम् ॰ऐन्द्रहवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria