सुबन्तावली ?ऐन्द्रापौष्ण

Roma

पुमान्एकद्विबहु
प्रथमाऐन्द्रापौष्णः ऐन्द्रापौष्णौ ऐन्द्रापौष्णाः
सम्बोधनम्ऐन्द्रापौष्ण ऐन्द्रापौष्णौ ऐन्द्रापौष्णाः
द्वितीयाऐन्द्रापौष्णम् ऐन्द्रापौष्णौ ऐन्द्रापौष्णान्
तृतीयाऐन्द्रापौष्णेन ऐन्द्रापौष्णाभ्याम् ऐन्द्रापौष्णैः ऐन्द्रापौष्णेभिः
चतुर्थीऐन्द्रापौष्णाय ऐन्द्रापौष्णाभ्याम् ऐन्द्रापौष्णेभ्यः
पञ्चमीऐन्द्रापौष्णात् ऐन्द्रापौष्णाभ्याम् ऐन्द्रापौष्णेभ्यः
षष्ठीऐन्द्रापौष्णस्य ऐन्द्रापौष्णयोः ऐन्द्रापौष्णानाम्
सप्तमीऐन्द्रापौष्णे ऐन्द्रापौष्णयोः ऐन्द्रापौष्णेषु

समास ऐन्द्रापौष्ण

अव्यय ॰ऐन्द्रापौष्णम् ॰ऐन्द्रापौष्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria