सुबन्तावली ?ऐलबृदा

Roma

स्त्रीएकद्विबहु
प्रथमाऐलबृदा ऐलबृदे ऐलबृदाः
सम्बोधनम्ऐलबृदे ऐलबृदे ऐलबृदाः
द्वितीयाऐलबृदाम् ऐलबृदे ऐलबृदाः
तृतीयाऐलबृदया ऐलबृदाभ्याम् ऐलबृदाभिः
चतुर्थीऐलबृदायै ऐलबृदाभ्याम् ऐलबृदाभ्यः
पञ्चमीऐलबृदायाः ऐलबृदाभ्याम् ऐलबृदाभ्यः
षष्ठीऐलबृदायाः ऐलबृदयोः ऐलबृदानाम्
सप्तमीऐलबृदायाम् ऐलबृदयोः ऐलबृदासु

अव्यय ॰ऐलबृदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria