Declension table of aikya

Deva

NeuterSingularDualPlural
Nominativeaikyam aikye aikyāni
Vocativeaikya aikye aikyāni
Accusativeaikyam aikye aikyāni
Instrumentalaikyena aikyābhyām aikyaiḥ
Dativeaikyāya aikyābhyām aikyebhyaḥ
Ablativeaikyāt aikyābhyām aikyebhyaḥ
Genitiveaikyasya aikyayoḥ aikyānām
Locativeaikye aikyayoḥ aikyeṣu

Compound aikya -

Adverb -aikyam -aikyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria