सुबन्तावली ?ऐकशतिक

Roma

पुमान्एकद्विबहु
प्रथमाऐकशतिकः ऐकशतिकौ ऐकशतिकाः
सम्बोधनम्ऐकशतिक ऐकशतिकौ ऐकशतिकाः
द्वितीयाऐकशतिकम् ऐकशतिकौ ऐकशतिकान्
तृतीयाऐकशतिकेन ऐकशतिकाभ्याम् ऐकशतिकैः ऐकशतिकेभिः
चतुर्थीऐकशतिकाय ऐकशतिकाभ्याम् ऐकशतिकेभ्यः
पञ्चमीऐकशतिकात् ऐकशतिकाभ्याम् ऐकशतिकेभ्यः
षष्ठीऐकशतिकस्य ऐकशतिकयोः ऐकशतिकानाम्
सप्तमीऐकशतिके ऐकशतिकयोः ऐकशतिकेषु

समास ऐकशतिक

अव्यय ॰ऐकशतिकम् ॰ऐकशतिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria