सुबन्तावली ?ऐकशब्द्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐकशब्द्यम् ऐकशब्द्ये ऐकशब्द्यानि
सम्बोधनम्ऐकशब्द्य ऐकशब्द्ये ऐकशब्द्यानि
द्वितीयाऐकशब्द्यम् ऐकशब्द्ये ऐकशब्द्यानि
तृतीयाऐकशब्द्येन ऐकशब्द्याभ्याम् ऐकशब्द्यैः
चतुर्थीऐकशब्द्याय ऐकशब्द्याभ्याम् ऐकशब्द्येभ्यः
पञ्चमीऐकशब्द्यात् ऐकशब्द्याभ्याम् ऐकशब्द्येभ्यः
षष्ठीऐकशब्द्यस्य ऐकशब्द्ययोः ऐकशब्द्यानाम्
सप्तमीऐकशब्द्ये ऐकशब्द्ययोः ऐकशब्द्येषु

समास ऐकशब्द्य

अव्यय ॰ऐकशब्द्यम् ॰ऐकशब्द्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria