सुबन्तावली ?ऐकसहस्रिका

Roma

स्त्रीएकद्विबहु
प्रथमाऐकसहस्रिका ऐकसहस्रिके ऐकसहस्रिकाः
सम्बोधनम्ऐकसहस्रिके ऐकसहस्रिके ऐकसहस्रिकाः
द्वितीयाऐकसहस्रिकाम् ऐकसहस्रिके ऐकसहस्रिकाः
तृतीयाऐकसहस्रिकया ऐकसहस्रिकाभ्याम् ऐकसहस्रिकाभिः
चतुर्थीऐकसहस्रिकायै ऐकसहस्रिकाभ्याम् ऐकसहस्रिकाभ्यः
पञ्चमीऐकसहस्रिकायाः ऐकसहस्रिकाभ्याम् ऐकसहस्रिकाभ्यः
षष्ठीऐकसहस्रिकायाः ऐकसहस्रिकयोः ऐकसहस्रिकाणाम्
सप्तमीऐकसहस्रिकायाम् ऐकसहस्रिकयोः ऐकसहस्रिकासु

अव्यय ॰ऐकसहस्रिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria