सुबन्तावली ?ऐकरात्रिक

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐकरात्रिकम् ऐकरात्रिके ऐकरात्रिकाणि
सम्बोधनम्ऐकरात्रिक ऐकरात्रिके ऐकरात्रिकाणि
द्वितीयाऐकरात्रिकम् ऐकरात्रिके ऐकरात्रिकाणि
तृतीयाऐकरात्रिकेण ऐकरात्रिकाभ्याम् ऐकरात्रिकैः
चतुर्थीऐकरात्रिकाय ऐकरात्रिकाभ्याम् ऐकरात्रिकेभ्यः
पञ्चमीऐकरात्रिकात् ऐकरात्रिकाभ्याम् ऐकरात्रिकेभ्यः
षष्ठीऐकरात्रिकस्य ऐकरात्रिकयोः ऐकरात्रिकाणाम्
सप्तमीऐकरात्रिके ऐकरात्रिकयोः ऐकरात्रिकेषु

समास ऐकरात्रिक

अव्यय ॰ऐकरात्रिकम् ॰ऐकरात्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria