Declension table of aikamatya

Deva

NeuterSingularDualPlural
Nominativeaikamatyam aikamatye aikamatyāni
Vocativeaikamatya aikamatye aikamatyāni
Accusativeaikamatyam aikamatye aikamatyāni
Instrumentalaikamatyena aikamatyābhyām aikamatyaiḥ
Dativeaikamatyāya aikamatyābhyām aikamatyebhyaḥ
Ablativeaikamatyāt aikamatyābhyām aikamatyebhyaḥ
Genitiveaikamatyasya aikamatyayoḥ aikamatyānām
Locativeaikamatye aikamatyayoḥ aikamatyeṣu

Compound aikamatya -

Adverb -aikamatyam -aikamatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria