Declension table of aikamatya

Deva

MasculineSingularDualPlural
Nominativeaikamatyaḥ aikamatyau aikamatyāḥ
Vocativeaikamatya aikamatyau aikamatyāḥ
Accusativeaikamatyam aikamatyau aikamatyān
Instrumentalaikamatyena aikamatyābhyām aikamatyaiḥ aikamatyebhiḥ
Dativeaikamatyāya aikamatyābhyām aikamatyebhyaḥ
Ablativeaikamatyāt aikamatyābhyām aikamatyebhyaḥ
Genitiveaikamatyasya aikamatyayoḥ aikamatyānām
Locativeaikamatye aikamatyayoḥ aikamatyeṣu

Compound aikamatya -

Adverb -aikamatyam -aikamatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria