सुबन्तावली ?ऐकगुण्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐकगुण्यम् ऐकगुण्ये ऐकगुण्यानि
सम्बोधनम्ऐकगुण्य ऐकगुण्ये ऐकगुण्यानि
द्वितीयाऐकगुण्यम् ऐकगुण्ये ऐकगुण्यानि
तृतीयाऐकगुण्येन ऐकगुण्याभ्याम् ऐकगुण्यैः
चतुर्थीऐकगुण्याय ऐकगुण्याभ्याम् ऐकगुण्येभ्यः
पञ्चमीऐकगुण्यात् ऐकगुण्याभ्याम् ऐकगुण्येभ्यः
षष्ठीऐकगुण्यस्य ऐकगुण्ययोः ऐकगुण्यानाम्
सप्तमीऐकगुण्ये ऐकगुण्ययोः ऐकगुण्येषु

समास ऐकगुण्य

अव्यय ॰ऐकगुण्यम् ॰ऐकगुण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria