Declension table of aikadhya

Deva

NeuterSingularDualPlural
Nominativeaikadhyam aikadhye aikadhyāni
Vocativeaikadhya aikadhye aikadhyāni
Accusativeaikadhyam aikadhye aikadhyāni
Instrumentalaikadhyena aikadhyābhyām aikadhyaiḥ
Dativeaikadhyāya aikadhyābhyām aikadhyebhyaḥ
Ablativeaikadhyāt aikadhyābhyām aikadhyebhyaḥ
Genitiveaikadhyasya aikadhyayoḥ aikadhyānām
Locativeaikadhye aikadhyayoḥ aikadhyeṣu

Compound aikadhya -

Adverb -aikadhyam -aikadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria