सुबन्तावली ?ऐकभौतिका

Roma

स्त्रीएकद्विबहु
प्रथमाऐकभौतिका ऐकभौतिके ऐकभौतिकाः
सम्बोधनम्ऐकभौतिके ऐकभौतिके ऐकभौतिकाः
द्वितीयाऐकभौतिकाम् ऐकभौतिके ऐकभौतिकाः
तृतीयाऐकभौतिकया ऐकभौतिकाभ्याम् ऐकभौतिकाभिः
चतुर्थीऐकभौतिकायै ऐकभौतिकाभ्याम् ऐकभौतिकाभ्यः
पञ्चमीऐकभौतिकायाः ऐकभौतिकाभ्याम् ऐकभौतिकाभ्यः
षष्ठीऐकभौतिकायाः ऐकभौतिकयोः ऐकभौतिकानाम्
सप्तमीऐकभौतिकायाम् ऐकभौतिकयोः ऐकभौतिकासु

अव्यय ॰ऐकभौतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria