Declension table of aikāntika

Deva

NeuterSingularDualPlural
Nominativeaikāntikam aikāntike aikāntikāni
Vocativeaikāntika aikāntike aikāntikāni
Accusativeaikāntikam aikāntike aikāntikāni
Instrumentalaikāntikena aikāntikābhyām aikāntikaiḥ
Dativeaikāntikāya aikāntikābhyām aikāntikebhyaḥ
Ablativeaikāntikāt aikāntikābhyām aikāntikebhyaḥ
Genitiveaikāntikasya aikāntikayoḥ aikāntikānām
Locativeaikāntike aikāntikayoḥ aikāntikeṣu

Compound aikāntika -

Adverb -aikāntikam -aikāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria