Declension table of aikṣvāku

Deva

MasculineSingularDualPlural
Nominativeaikṣvākuḥ aikṣvākū aikṣvākavaḥ
Vocativeaikṣvāko aikṣvākū aikṣvākavaḥ
Accusativeaikṣvākum aikṣvākū aikṣvākūn
Instrumentalaikṣvākuṇā aikṣvākubhyām aikṣvākubhiḥ
Dativeaikṣvākave aikṣvākubhyām aikṣvākubhyaḥ
Ablativeaikṣvākoḥ aikṣvākubhyām aikṣvākubhyaḥ
Genitiveaikṣvākoḥ aikṣvākvoḥ aikṣvākūṇām
Locativeaikṣvākau aikṣvākvoḥ aikṣvākuṣu

Compound aikṣvāku -

Adverb -aikṣvāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria