Declension table of ?aikṣvākī

Deva

FeminineSingularDualPlural
Nominativeaikṣvākī aikṣvākyau aikṣvākyaḥ
Vocativeaikṣvāki aikṣvākyau aikṣvākyaḥ
Accusativeaikṣvākīm aikṣvākyau aikṣvākīḥ
Instrumentalaikṣvākyā aikṣvākībhyām aikṣvākībhiḥ
Dativeaikṣvākyai aikṣvākībhyām aikṣvākībhyaḥ
Ablativeaikṣvākyāḥ aikṣvākībhyām aikṣvākībhyaḥ
Genitiveaikṣvākyāḥ aikṣvākyoḥ aikṣvākīṇām
Locativeaikṣvākyām aikṣvākyoḥ aikṣvākīṣu

Compound aikṣvāki - aikṣvākī -

Adverb -aikṣvāki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria