Declension table of aihika

Deva

NeuterSingularDualPlural
Nominativeaihikam aihike aihikāni
Vocativeaihika aihike aihikāni
Accusativeaihikam aihike aihikāni
Instrumentalaihikena aihikābhyām aihikaiḥ
Dativeaihikāya aihikābhyām aihikebhyaḥ
Ablativeaihikāt aihikābhyām aihikebhyaḥ
Genitiveaihikasya aihikayoḥ aihikānām
Locativeaihike aihikayoḥ aihikeṣu

Compound aihika -

Adverb -aihikam -aihikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria