Declension table of aihika

Deva

MasculineSingularDualPlural
Nominativeaihikaḥ aihikau aihikāḥ
Vocativeaihika aihikau aihikāḥ
Accusativeaihikam aihikau aihikān
Instrumentalaihikena aihikābhyām aihikaiḥ aihikebhiḥ
Dativeaihikāya aihikābhyām aihikebhyaḥ
Ablativeaihikāt aihikābhyām aihikebhyaḥ
Genitiveaihikasya aihikayoḥ aihikānām
Locativeaihike aihikayoḥ aihikeṣu

Compound aihika -

Adverb -aihikam -aihikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria