सुबन्तावली ?ऐडशुद्धाशुद्धीय

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐडशुद्धाशुद्धीयम् ऐडशुद्धाशुद्धीये ऐडशुद्धाशुद्धीयानि
सम्बोधनम्ऐडशुद्धाशुद्धीय ऐडशुद्धाशुद्धीये ऐडशुद्धाशुद्धीयानि
द्वितीयाऐडशुद्धाशुद्धीयम् ऐडशुद्धाशुद्धीये ऐडशुद्धाशुद्धीयानि
तृतीयाऐडशुद्धाशुद्धीयेन ऐडशुद्धाशुद्धीयाभ्याम् ऐडशुद्धाशुद्धीयैः
चतुर्थीऐडशुद्धाशुद्धीयाय ऐडशुद्धाशुद्धीयाभ्याम् ऐडशुद्धाशुद्धीयेभ्यः
पञ्चमीऐडशुद्धाशुद्धीयात् ऐडशुद्धाशुद्धीयाभ्याम् ऐडशुद्धाशुद्धीयेभ्यः
षष्ठीऐडशुद्धाशुद्धीयस्य ऐडशुद्धाशुद्धीययोः ऐडशुद्धाशुद्धीयानाम्
सप्तमीऐडशुद्धाशुद्धीये ऐडशुद्धाशुद्धीययोः ऐडशुद्धाशुद्धीयेषु

समास ऐडशुद्धाशुद्धीय

अव्यय ॰ऐडशुद्धाशुद्धीयम् ॰ऐडशुद्धाशुद्धीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria