सुबन्तावली ?ऐडवासिष्ठ

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐडवासिष्ठम् ऐडवासिष्ठे ऐडवासिष्ठानि
सम्बोधनम्ऐडवासिष्ठ ऐडवासिष्ठे ऐडवासिष्ठानि
द्वितीयाऐडवासिष्ठम् ऐडवासिष्ठे ऐडवासिष्ठानि
तृतीयाऐडवासिष्ठेन ऐडवासिष्ठाभ्याम् ऐडवासिष्ठैः
चतुर्थीऐडवासिष्ठाय ऐडवासिष्ठाभ्याम् ऐडवासिष्ठेभ्यः
पञ्चमीऐडवासिष्ठात् ऐडवासिष्ठाभ्याम् ऐडवासिष्ठेभ्यः
षष्ठीऐडवासिष्ठस्य ऐडवासिष्ठयोः ऐडवासिष्ठानाम्
सप्तमीऐडवासिष्ठे ऐडवासिष्ठयोः ऐडवासिष्ठेषु

समास ऐडवासिष्ठ

अव्यय ॰ऐडवासिष्ठम् ॰ऐडवासिष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria