सुबन्तावली ?ऐडकौत्स

Roma

नपुंसकम्एकद्विबहु
प्रथमाऐडकौत्सम् ऐडकौत्से ऐडकौत्सानि
सम्बोधनम्ऐडकौत्स ऐडकौत्से ऐडकौत्सानि
द्वितीयाऐडकौत्सम् ऐडकौत्से ऐडकौत्सानि
तृतीयाऐडकौत्सेन ऐडकौत्साभ्याम् ऐडकौत्सैः
चतुर्थीऐडकौत्साय ऐडकौत्साभ्याम् ऐडकौत्सेभ्यः
पञ्चमीऐडकौत्सात् ऐडकौत्साभ्याम् ऐडकौत्सेभ्यः
षष्ठीऐडकौत्सस्य ऐडकौत्सयोः ऐडकौत्सानाम्
सप्तमीऐडकौत्से ऐडकौत्सयोः ऐडकौत्सेषु

समास ऐडकौत्स

अव्यय ॰ऐडकौत्सम् ॰ऐडकौत्सात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria