Declension table of ?ahvalā

Deva

FeminineSingularDualPlural
Nominativeahvalā ahvale ahvalāḥ
Vocativeahvale ahvale ahvalāḥ
Accusativeahvalām ahvale ahvalāḥ
Instrumentalahvalayā ahvalābhyām ahvalābhiḥ
Dativeahvalāyai ahvalābhyām ahvalābhyaḥ
Ablativeahvalāyāḥ ahvalābhyām ahvalābhyaḥ
Genitiveahvalāyāḥ ahvalayoḥ ahvalānām
Locativeahvalāyām ahvalayoḥ ahvalāsu

Adverb -ahvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria