Declension table of ?ahrutapsu

Deva

MasculineSingularDualPlural
Nominativeahrutapsuḥ ahrutapsū ahrutapsavaḥ
Vocativeahrutapso ahrutapsū ahrutapsavaḥ
Accusativeahrutapsum ahrutapsū ahrutapsūn
Instrumentalahrutapsunā ahrutapsubhyām ahrutapsubhiḥ
Dativeahrutapsave ahrutapsubhyām ahrutapsubhyaḥ
Ablativeahrutapsoḥ ahrutapsubhyām ahrutapsubhyaḥ
Genitiveahrutapsoḥ ahrutapsvoḥ ahrutapsūnām
Locativeahrutapsau ahrutapsvoḥ ahrutapsuṣu

Compound ahrutapsu -

Adverb -ahrutapsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria