Declension table of ?ahrasta

Deva

MasculineSingularDualPlural
Nominativeahrastaḥ ahrastau ahrastāḥ
Vocativeahrasta ahrastau ahrastāḥ
Accusativeahrastam ahrastau ahrastān
Instrumentalahrastena ahrastābhyām ahrastaiḥ ahrastebhiḥ
Dativeahrastāya ahrastābhyām ahrastebhyaḥ
Ablativeahrastāt ahrastābhyām ahrastebhyaḥ
Genitiveahrastasya ahrastayoḥ ahrastānām
Locativeahraste ahrastayoḥ ahrasteṣu

Compound ahrasta -

Adverb -ahrastam -ahrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria