सुबन्तावली ?अहोरथन्तर

Roma

नपुंसकम्एकद्विबहु
प्रथमाअहोरथन्तरम् अहोरथन्तरे अहोरथन्तराणि
सम्बोधनम्अहोरथन्तर अहोरथन्तरे अहोरथन्तराणि
द्वितीयाअहोरथन्तरम् अहोरथन्तरे अहोरथन्तराणि
तृतीयाअहोरथन्तरेण अहोरथन्तराभ्याम् अहोरथन्तरैः
चतुर्थीअहोरथन्तराय अहोरथन्तराभ्याम् अहोरथन्तरेभ्यः
पञ्चमीअहोरथन्तरात् अहोरथन्तराभ्याम् अहोरथन्तरेभ्यः
षष्ठीअहोरथन्तरस्य अहोरथन्तरयोः अहोरथन्तराणाम्
सप्तमीअहोरथन्तरे अहोरथन्तरयोः अहोरथन्तरेषु

समास अहोरथन्तर

अव्यय ॰अहोरथन्तरम् ॰अहोरथन्तरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria