Declension table of ?ahnvāna

Deva

NeuterSingularDualPlural
Nominativeahnvānam ahnvāne ahnvānāni
Vocativeahnvāna ahnvāne ahnvānāni
Accusativeahnvānam ahnvāne ahnvānāni
Instrumentalahnvānena ahnvānābhyām ahnvānaiḥ
Dativeahnvānāya ahnvānābhyām ahnvānebhyaḥ
Ablativeahnvānāt ahnvānābhyām ahnvānebhyaḥ
Genitiveahnvānasya ahnvānayoḥ ahnvānānām
Locativeahnvāne ahnvānayoḥ ahnvāneṣu

Compound ahnvāna -

Adverb -ahnvānam -ahnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria