Declension table of ?ahihatā

Deva

FeminineSingularDualPlural
Nominativeahihatā ahihate ahihatāḥ
Vocativeahihate ahihate ahihatāḥ
Accusativeahihatām ahihate ahihatāḥ
Instrumentalahihatayā ahihatābhyām ahihatābhiḥ
Dativeahihatāyai ahihatābhyām ahihatābhyaḥ
Ablativeahihatāyāḥ ahihatābhyām ahihatābhyaḥ
Genitiveahihatāyāḥ ahihatayoḥ ahihatānām
Locativeahihatāyām ahihatayoḥ ahihatāsu

Adverb -ahihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria