सुबन्तावली ?अहतवासस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअहतवासः अहतवाससी अहतवासांसि
सम्बोधनम्अहतवासः अहतवाससी अहतवासांसि
द्वितीयाअहतवासः अहतवाससी अहतवासांसि
तृतीयाअहतवाससा अहतवासोभ्याम् अहतवासोभिः
चतुर्थीअहतवाससे अहतवासोभ्याम् अहतवासोभ्यः
पञ्चमीअहतवाससः अहतवासोभ्याम् अहतवासोभ्यः
षष्ठीअहतवाससः अहतवाससोः अहतवाससाम्
सप्तमीअहतवाससि अहतवाससोः अहतवासःसु

समास अहतवासस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria