सुबन्तावली ?अहरित

Roma

पुमान्एकद्विबहु
प्रथमाअहरितः अहरितौ अहरिताः
सम्बोधनम्अहरित अहरितौ अहरिताः
द्वितीयाअहरितम् अहरितौ अहरितान्
तृतीयाअहरितेन अहरिताभ्याम् अहरितैः अहरितेभिः
चतुर्थीअहरिताय अहरिताभ्याम् अहरितेभ्यः
पञ्चमीअहरितात् अहरिताभ्याम् अहरितेभ्यः
षष्ठीअहरितस्य अहरितयोः अहरितानाम्
सप्तमीअहरिते अहरितयोः अहरितेषु

समास अहरित

अव्यय ॰अहरितम् ॰अहरितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria