सुबन्तावली ?अहर्गण

Roma

पुमान्एकद्विबहु
प्रथमाअहर्गणः अहर्गणौ अहर्गणाः
सम्बोधनम्अहर्गण अहर्गणौ अहर्गणाः
द्वितीयाअहर्गणम् अहर्गणौ अहर्गणान्
तृतीयाअहर्गणेन अहर्गणाभ्याम् अहर्गणैः अहर्गणेभिः
चतुर्थीअहर्गणाय अहर्गणाभ्याम् अहर्गणेभ्यः
पञ्चमीअहर्गणात् अहर्गणाभ्याम् अहर्गणेभ्यः
षष्ठीअहर्गणस्य अहर्गणयोः अहर्गणानाम्
सप्तमीअहर्गणे अहर्गणयोः अहर्गणेषु

समास अहर्गण

अव्यय ॰अहर्गणम् ॰अहर्गणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria