सुबन्तावली ?अहम्मति

Roma

पुमान्एकद्विबहु
प्रथमाअहम्मतिः अहम्मती अहम्मतयः
सम्बोधनम्अहम्मते अहम्मती अहम्मतयः
द्वितीयाअहम्मतिम् अहम्मती अहम्मतीन्
तृतीयाअहम्मतिना अहम्मतिभ्याम् अहम्मतिभिः
चतुर्थीअहम्मतये अहम्मतिभ्याम् अहम्मतिभ्यः
पञ्चमीअहम्मतेः अहम्मतिभ्याम् अहम्मतिभ्यः
षष्ठीअहम्मतेः अहम्मत्योः अहम्मतीनाम्
सप्तमीअहम्मतौ अहम्मत्योः अहम्मतिषु

समास अहम्मति

अव्यय ॰अहम्मति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria