सुबन्तावली ?अहमद

Roma

पुमान्एकद्विबहु
प्रथमाअहमदः अहमदौ अहमदाः
सम्बोधनम्अहमद अहमदौ अहमदाः
द्वितीयाअहमदम् अहमदौ अहमदान्
तृतीयाअहमदेन अहमदाभ्याम् अहमदैः अहमदेभिः
चतुर्थीअहमदाय अहमदाभ्याम् अहमदेभ्यः
पञ्चमीअहमदात् अहमदाभ्याम् अहमदेभ्यः
षष्ठीअहमदस्य अहमदयोः अहमदानाम्
सप्तमीअहमदे अहमदयोः अहमदेषु

समास अहमद

अव्यय ॰अहमदम् ॰अहमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria