सुबन्तावली ?अहल्यासङ्क्रन्दन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअहल्यासङ्क्रन्दनम् अहल्यासङ्क्रन्दने अहल्यासङ्क्रन्दनानि
सम्बोधनम्अहल्यासङ्क्रन्दन अहल्यासङ्क्रन्दने अहल्यासङ्क्रन्दनानि
द्वितीयाअहल्यासङ्क्रन्दनम् अहल्यासङ्क्रन्दने अहल्यासङ्क्रन्दनानि
तृतीयाअहल्यासङ्क्रन्दनेन अहल्यासङ्क्रन्दनाभ्याम् अहल्यासङ्क्रन्दनैः
चतुर्थीअहल्यासङ्क्रन्दनाय अहल्यासङ्क्रन्दनाभ्याम् अहल्यासङ्क्रन्दनेभ्यः
पञ्चमीअहल्यासङ्क्रन्दनात् अहल्यासङ्क्रन्दनाभ्याम् अहल्यासङ्क्रन्दनेभ्यः
षष्ठीअहल्यासङ्क्रन्दनस्य अहल्यासङ्क्रन्दनयोः अहल्यासङ्क्रन्दनानाम्
सप्तमीअहल्यासङ्क्रन्दने अहल्यासङ्क्रन्दनयोः अहल्यासङ्क्रन्दनेषु

समास अहल्यासङ्क्रन्दन

अव्यय ॰अहल्यासङ्क्रन्दनम् ॰अहल्यासङ्क्रन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria