सुबन्तावली ?अहल्लिक

Roma

पुमान्एकद्विबहु
प्रथमाअहल्लिकः अहल्लिकौ अहल्लिकाः
सम्बोधनम्अहल्लिक अहल्लिकौ अहल्लिकाः
द्वितीयाअहल्लिकम् अहल्लिकौ अहल्लिकान्
तृतीयाअहल्लिकेन अहल्लिकाभ्याम् अहल्लिकैः अहल्लिकेभिः
चतुर्थीअहल्लिकाय अहल्लिकाभ्याम् अहल्लिकेभ्यः
पञ्चमीअहल्लिकात् अहल्लिकाभ्याम् अहल्लिकेभ्यः
षष्ठीअहल्लिकस्य अहल्लिकयोः अहल्लिकानाम्
सप्तमीअहल्लिके अहल्लिकयोः अहल्लिकेषु

समास अहल्लिक

अव्यय ॰अहल्लिकम् ॰अहल्लिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria