सुबन्तावली ?अहलि

Roma

पुमान्एकद्विबहु
प्रथमाअहलिः अहली अहलयः
सम्बोधनम्अहले अहली अहलयः
द्वितीयाअहलिम् अहली अहलीन्
तृतीयाअहलिना अहलिभ्याम् अहलिभिः
चतुर्थीअहलये अहलिभ्याम् अहलिभ्यः
पञ्चमीअहलेः अहलिभ्याम् अहलिभ्यः
षष्ठीअहलेः अहल्योः अहलीनाम्
सप्तमीअहलौ अहल्योः अहलिषु

समास अहलि

अव्यय ॰अहलि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria