सुबन्तावली ?अहल

Roma

नपुंसकम्एकद्विबहु
प्रथमाअहलम् अहले अहलानि
सम्बोधनम्अहल अहले अहलानि
द्वितीयाअहलम् अहले अहलानि
तृतीयाअहलेन अहलाभ्याम् अहलैः
चतुर्थीअहलाय अहलाभ्याम् अहलेभ्यः
पञ्चमीअहलात् अहलाभ्याम् अहलेभ्यः
षष्ठीअहलस्य अहलयोः अहलानाम्
सप्तमीअहले अहलयोः अहलेषु

समास अहल

अव्यय ॰अहलम् ॰अहलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria