सुबन्तावली ?अहञ्जुषा

Roma

स्त्रीएकद्विबहु
प्रथमाअहञ्जुषा अहञ्जुषे अहञ्जुषाः
सम्बोधनम्अहञ्जुषे अहञ्जुषे अहञ्जुषाः
द्वितीयाअहञ्जुषाम् अहञ्जुषे अहञ्जुषाः
तृतीयाअहञ्जुषया अहञ्जुषाभ्याम् अहञ्जुषाभिः
चतुर्थीअहञ्जुषायै अहञ्जुषाभ्याम् अहञ्जुषाभ्यः
पञ्चमीअहञ्जुषायाः अहञ्जुषाभ्याम् अहञ्जुषाभ्यः
षष्ठीअहञ्जुषायाः अहञ्जुषयोः अहञ्जुषाणाम्
सप्तमीअहञ्जुषायाम् अहञ्जुषयोः अहञ्जुषासु

अव्यय ॰अहञ्जुषम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria