सुबन्तावली ?अहञ्जुष्

Roma

पुमान्एकद्विबहु
प्रथमाअहञ्जुट् अहञ्जुषौ अहञ्जुषः
सम्बोधनम्अहञ्जुट् अहञ्जुषौ अहञ्जुषः
द्वितीयाअहञ्जुषम् अहञ्जुषौ अहञ्जुषः
तृतीयाअहञ्जुषा अहञ्जुड्भ्याम् अहञ्जुड्भिः
चतुर्थीअहञ्जुषे अहञ्जुड्भ्याम् अहञ्जुड्भ्यः
पञ्चमीअहञ्जुषः अहञ्जुड्भ्याम् अहञ्जुड्भ्यः
षष्ठीअहञ्जुषः अहञ्जुषोः अहञ्जुषाम्
सप्तमीअहञ्जुषि अहञ्जुषोः अहञ्जुट्सु

समास अहञ्जुट्

अव्यय ॰अहञ्जुट्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria