सुबन्तावली ?अग्र्यतपस्

Roma

पुमान्एकद्विबहु
प्रथमाअग्र्यतपाः अग्र्यतपसौ अग्र्यतपसः
सम्बोधनम्अग्र्यतपः अग्र्यतपसौ अग्र्यतपसः
द्वितीयाअग्र्यतपसम् अग्र्यतपसौ अग्र्यतपसः
तृतीयाअग्र्यतपसा अग्र्यतपोभ्याम् अग्र्यतपोभिः
चतुर्थीअग्र्यतपसे अग्र्यतपोभ्याम् अग्र्यतपोभ्यः
पञ्चमीअग्र्यतपसः अग्र्यतपोभ्याम् अग्र्यतपोभ्यः
षष्ठीअग्र्यतपसः अग्र्यतपसोः अग्र्यतपसाम्
सप्तमीअग्र्यतपसि अग्र्यतपसोः अग्र्यतपःसु

समास अग्र्यतपस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria