Declension table of ?agravatī

Deva

FeminineSingularDualPlural
Nominativeagravatī agravatyau agravatyaḥ
Vocativeagravati agravatyau agravatyaḥ
Accusativeagravatīm agravatyau agravatīḥ
Instrumentalagravatyā agravatībhyām agravatībhiḥ
Dativeagravatyai agravatībhyām agravatībhyaḥ
Ablativeagravatyāḥ agravatībhyām agravatībhyaḥ
Genitiveagravatyāḥ agravatyoḥ agravatīnām
Locativeagravatyām agravatyoḥ agravatīṣu

Compound agravati - agravatī -

Adverb -agravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria