Declension table of agrasara

Deva

NeuterSingularDualPlural
Nominativeagrasaram agrasare agrasarāṇi
Vocativeagrasara agrasare agrasarāṇi
Accusativeagrasaram agrasare agrasarāṇi
Instrumentalagrasareṇa agrasarābhyām agrasaraiḥ
Dativeagrasarāya agrasarābhyām agrasarebhyaḥ
Ablativeagrasarāt agrasarābhyām agrasarebhyaḥ
Genitiveagrasarasya agrasarayoḥ agrasarāṇām
Locativeagrasare agrasarayoḥ agrasareṣu

Compound agrasara -

Adverb -agrasaram -agrasarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria