सुबन्तावली ?अग्रप्रशीर्ण

Roma

पुमान्एकद्विबहु
प्रथमाअग्रप्रशीर्णः अग्रप्रशीर्णौ अग्रप्रशीर्णाः
सम्बोधनम्अग्रप्रशीर्ण अग्रप्रशीर्णौ अग्रप्रशीर्णाः
द्वितीयाअग्रप्रशीर्णम् अग्रप्रशीर्णौ अग्रप्रशीर्णान्
तृतीयाअग्रप्रशीर्णेन अग्रप्रशीर्णाभ्याम् अग्रप्रशीर्णैः अग्रप्रशीर्णेभिः
चतुर्थीअग्रप्रशीर्णाय अग्रप्रशीर्णाभ्याम् अग्रप्रशीर्णेभ्यः
पञ्चमीअग्रप्रशीर्णात् अग्रप्रशीर्णाभ्याम् अग्रप्रशीर्णेभ्यः
षष्ठीअग्रप्रशीर्णस्य अग्रप्रशीर्णयोः अग्रप्रशीर्णानाम्
सप्तमीअग्रप्रशीर्णे अग्रप्रशीर्णयोः अग्रप्रशीर्णेषु

समास अग्रप्रशीर्ण

अव्यय ॰अग्रप्रशीर्णम् ॰अग्रप्रशीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria