Declension table of agraja

Deva

NeuterSingularDualPlural
Nominativeagrajam agraje agrajāni
Vocativeagraja agraje agrajāni
Accusativeagrajam agraje agrajāni
Instrumentalagrajena agrajābhyām agrajaiḥ
Dativeagrajāya agrajābhyām agrajebhyaḥ
Ablativeagrajāt agrajābhyām agrajebhyaḥ
Genitiveagrajasya agrajayoḥ agrajānām
Locativeagraje agrajayoḥ agrajeṣu

Compound agraja -

Adverb -agrajam -agrajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria